Saturday, September 5, 2015

वेदाध्ययनार्थं सिद्धता

स्पष्टतया वेदोच्चारणं कर्तुं साधनरूपेण किम् आवश्यकम्? इति प्रश्नः सामन्यतया श्रद्धालूनां मनसि जायते ।

परहारः एवम् अस्ति । (१) अक्षराणां ज्ञानम्, (२) तेषाम् उच्चारण-विषये, (३) उत्पत्ति-विषये, (४) प्रयत्नादि-विषये, च सामान्यज्ञानम् अत्यावश्यकं भवति ।

प्रधानतया एतदपि स्मर्तव्यं यत् वेदाध्ययनं गुरुमुखादेव भवेत् इति । स्वयम् अध्ययनेन दोषाधिक्यं भवेत् । 

No comments:

Post a Comment